वांछित मन्त्र चुनें

त्वं तान्वृ॑त्र॒हत्ये॑ चोदयो॒ नॄन्का॑र्पा॒णे शू॑र वज्रिवः । गुहा॒ यदी॑ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ॥

अंग्रेज़ी लिप्यंतरण

tvaṁ tān vṛtrahatye codayo nṝn kārpāṇe śūra vajrivaḥ | guhā yadī kavīnāṁ viśāṁ nakṣatraśavasām ||

पद पाठ

त्वम् । तान् । वृ॒त्र॒ऽहत्ये॑ । चो॒दयः॒ । नॄन् । का॒र्पा॒णे । शू॒र॒ । व॒ज्रि॒ऽवः॒ । गुहा॑ । यदि॑ । क॒वी॒नाम् । वि॒शाम् । नक्ष॑त्रऽशवसाम् ॥ १०.२२.१०

ऋग्वेद » मण्डल:10» सूक्त:22» मन्त्र:10 | अष्टक:7» अध्याय:7» वर्ग:7» मन्त्र:5 | मण्डल:10» अनुवाक:2» मन्त्र:10


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शूर वज्रिवः) हे पराक्रमशील ओजस्वी परमात्मन् ! या वज्रवाले राजन् ! तू उन मुमुक्षु उपासकों या राष्ट्रनायकों सैनिकों को (वृत्रहत्ये कार्पाणे) पापनाशक कार्य में अथवा आक्रमणकारी की हत्या जिसमें हो, ऐसे कृपाणयुक्त संग्राम में (चोदय) प्रेरित कर उत्साहित कर (नक्षत्रशवसां कवीनां विशां गुहा यदि) अक्षीण धनवाले, अध्यात्म ऐश्वर्यवाले विद्वानों के तेरे में प्रवेश करते हुए उपासकों के जब कभी तू प्रेरणा कर या अक्षीणबलवालों के क्रान्तिकारी जनों के गूहनीय स्थल-शिविर में जब कभी भी प्रेरणा कर ॥१०॥
भावार्थभाषाः - परमात्मा मुमुक्षुजनों के पापनाशन-कार्य में या राजा आक्रमणकारी की हत्या के अवसर पर कृपाणयुक्त संग्राम में बल की प्रेरणा करता है। अध्यात्म ऐश्वर्यरूप धनवाले विद्वानों को परमात्मा जैसे प्रेरणा देता है, ऐसे ही राजा भी बलवान् पुरुषों को प्रेरणा देता है ॥१०॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (शूर वज्रिवः) पराक्रमिन्, ओजस्विन् परमात्मन् ! यद्वा वज्रवन् राजन् ! (त्वं तान् नॄन्) त्वं तान् देवविशः-उपासकान् “नरो ह वै देवविशः” [ऐ० २।४] यद्वा राष्ट्रनायकान् सैनिकान् (वृत्रहत्ये कार्पाणे) पापनाशनकार्ये तवत्कृपापेक्ष्ये, आवरकानामाक्रमणकारिणां हत्या यस्मिन् कृपाणप्रयुक्ते संग्रामे वा (चोदय) प्रेरय-उत्साहय (नक्षत्रशवसां कवीनां विशां गुहा यदि) अक्षीणधनवतामध्यात्ममैश्वर्यवतां विदुषां “शव इति धननाम” [निघ० २।१०] त्वयि प्रविशतामुपासकानां हृद्गुहां यदा कदापि प्रेरय, यद्वा-अक्षीणवलवतां “तन्नक्षत्राणां नक्षत्रत्वं यन्न क्षियन्ति” [गो० २।१।८] “शव इति बलनाम” [निघ० २।९] क्रान्तिकारिणां जनानां गूहनीये गोपनीये स्थले शिविरे यदा कदापि प्रेरय ॥१०॥